Original

स दीर्घबाहुर्दृढधन्वा महात्मा भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् ।अस्त्रे कृती निपुणः क्षिप्रहस्तो दिवि स्थितः सूर्य इवाभिभाति ॥ ४३ ॥

Segmented

स दीर्घ-बाहुः दृढ-धन्वा महात्मा भिन्द्याद् गिरीन् संहरेत् सर्व-लोकान् अस्त्रे कृती निपुणः क्षिप्र-हस्तः दिवि स्थितः सूर्य इव अभिभाति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
भिन्द्याद् भिद् pos=v,p=3,n=s,l=vidhilin
गिरीन् गिरि pos=n,g=m,c=2,n=p
संहरेत् संहृ pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
निपुणः निपुण pos=a,g=m,c=1,n=s
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अभिभाति अभिभा pos=v,p=3,n=s,l=lat