Original

यदा शिनीनामधिपो मयोक्तः शरैः परान्मेघ इव प्रवर्षन् ।प्रच्छादयिष्यञ्शरजालेन योधांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ४१ ॥

Segmented

यदा शिनीनाम् अधिपो मया उक्तवान् शरैः परान् मेघः इव प्रवर्षन् प्रच्छादयिष्यञ् शर-जालेन योधांस् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
शिनीनाम् शिनि pos=n,g=m,c=6,n=p
अधिपो अधिप pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
परान् पर pos=n,g=m,c=2,n=p
मेघः मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
प्रवर्षन् प्रवृष् pos=va,g=m,c=1,n=s,f=part
प्रच्छादयिष्यञ् प्रच्छादय् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
योधांस् योध pos=n,g=m,c=2,n=p
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn