Original

ब्रूयाच्च मा प्रवृणीष्वेति लोके युद्धेऽद्वितीयं सचिवं रथस्थम् ।शिनेर्नप्तारं प्रवृणीम सात्यकिं महाबलं वीतभयं कृतास्त्रम् ॥ ४० ॥

Segmented

ब्रूयात् च मा प्रवृणीष्व इति लोके युद्धे ऽद्वितीयम् सचिवम् रथ-स्थम् शिनेः नप्तारम् प्रवृणीम सात्यकिम् महा-बलम् वीत-भयम् कृतास्त्रम्

Analysis

Word Lemma Parse
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
मा मद् pos=n,g=,c=2,n=s
प्रवृणीष्व प्रवृ pos=v,p=2,n=s,l=lot
इति इति pos=i
लोके लोक pos=n,g=m,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽद्वितीयम् अद्वितीय pos=a,g=m,c=2,n=s
सचिवम् सचिव pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्तारम् नप्तृ pos=n,g=m,c=2,n=s
प्रवृणीम प्रवृ pos=v,p=1,n=p,l=vidhilin
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
वीत वी pos=va,comp=y,f=part
भयम् भय pos=n,g=m,c=2,n=s
कृतास्त्रम् कृतास्त्र pos=a,g=m,c=2,n=s