Original

ये वै राजानः पाण्डवायोधनाय समानीताः शृण्वतां चापि तेषाम् ।यथा समग्रं वचनं मयोक्तं सहामात्यं श्रावयेथा नृपं तम् ॥ ४ ॥

Segmented

ये वै राजानः पाण्डव-आयोधनाय समानीताः शृण्वताम् च अपि तेषाम् यथा समग्रम् वचनम् मया उक्तम् सह अमात्यम् श्रावयेथा नृपम् तम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
आयोधनाय आयोधन pos=n,g=n,c=4,n=s
समानीताः समानी pos=va,g=m,c=1,n=p,f=part
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
pos=i
अपि अपि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
यथा यथा pos=i
समग्रम् समग्र pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
सह सह pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
श्रावयेथा श्रावय् pos=v,p=2,n=s,l=vidhilin
नृपम् नृप pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s