Original

ह्रीमान्मनीषी बलवान्मनस्वी स लक्ष्मीवान्सोमकानां प्रबर्हः ।न जातु तं शत्रवोऽन्ये सहेरन्येषां स स्यादग्रणीर्वृष्णिसिंहः ॥ ३९ ॥

Segmented

ह्रीमत् मनीषी बलवान् मनस्वी स लक्ष्मीवान् सोमकानाम् प्रबर्हः न जातु तम् शत्रवो ऽन्ये सहेरन् येषाम् स स्याद् वृष्णि-सिंहः

Analysis

Word Lemma Parse
ह्रीमत् ह्रीमत् pos=a,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
लक्ष्मीवान् लक्ष्मीवत् pos=a,g=m,c=1,n=s
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
प्रबर्हः प्रबर्ह pos=a,g=m,c=1,n=s
pos=i
जातु जातु pos=i
तम् तद् pos=n,g=m,c=2,n=s
शत्रवो शत्रु pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
सहेरन् सह् pos=v,p=3,n=p,l=vidhilin
येषाम् यद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वृष्णि वृष्णि pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s