Original

यदा स सेनापतिरप्रमेयः पराभवन्निषुभिर्धार्तराष्ट्रान् ।द्रोणं रणे शत्रुसहोऽभियाता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३८ ॥

Segmented

यदा स सेनापतिः अप्रमेयः पराभवन्न् इषुभिः धार्तराष्ट्रान् द्रोणम् रणे शत्रु-सहः ऽभियाता तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
तद् pos=n,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
अप्रमेयः अप्रमेय pos=a,g=m,c=1,n=s
पराभवन्न् पराभू pos=va,g=m,c=1,n=s,f=part
इषुभिः इषु pos=n,g=m,c=3,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
ऽभियाता अभिया pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn