Original

यदा शिखण्डी रथिनः प्रचिन्वन्भीष्मं रथेनाभियाता वरूथी ।दिव्यैर्हयैरवमृद्नन्रथौघांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३६ ॥

Segmented

यदा शिखण्डी रथिनः प्रचिन्वन् भीष्मम् रथेन अभियाता वरूथी दिव्यैः हयैः अवमृद्नन् रथ-ओघान् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
रथिनः रथिन् pos=n,g=m,c=2,n=p
प्रचिन्वन् प्रचि pos=va,g=m,c=1,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अभियाता अभिया pos=v,p=3,n=s,l=lrt
वरूथी वरूथिन् pos=a,g=m,c=1,n=s
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
अवमृद्नन् अवमृद् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn