Original

रणे हते कौरवाणां प्रवीरे शिखण्डिना सत्तमे शंतनूजे ।न जातु नः शत्रवो धारयेयुरसंशयं सत्यमेतद्ब्रवीमि ॥ ३५ ॥

Segmented

रणे हते कौरवाणाम् प्रवीरे शिखण्डिना सत्तमे न जातु नः शत्रवो धारयेयुः असंशयम् सत्यम् एतद् ब्रवीमि

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
प्रवीरे प्रवीर pos=n,g=m,c=7,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
सत्तमे सत्तम pos=a,g=m,c=7,n=s
pos=i
जातु जातु pos=i
नः मद् pos=n,g=,c=6,n=p
शत्रवो शत्रु pos=n,g=m,c=1,n=p
धारयेयुः धारय् pos=v,p=3,n=p,l=vidhilin
असंशयम् असंशयम् pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat