Original

यदा विराटः परवीरघाती मर्मान्तरे शत्रुचमूं प्रवेष्टा ।मत्स्यैः सार्धमनृशंसरूपैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३३ ॥

Segmented

यदा विराटः पर-वीर-घाती मर्म-अन्तरे शत्रु-चमूम् प्रवेष्टा मत्स्यैः सार्धम् अनृशंस-रूपैः तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
विराटः विराट pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
मर्म मर्मन् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शत्रु शत्रु pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
प्रवेष्टा प्रविश् pos=v,p=3,n=s,l=lrt
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
अनृशंस अनृशंस pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn