Original

यदा कृतास्त्रो द्रुपदः प्रचिन्वञ्शिरांसि यूनां समरे रथस्थः ।क्रुद्धः शरैश्छेत्स्यति चापमुक्तैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३२ ॥

Segmented

यदा कृतास्त्रो द्रुपदः प्रचिन्वञ् शिरांसि यूनाम् समरे रथ-स्थः क्रुद्धः शरैः छेत्स्यति चाप-मुक्तैः तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
प्रचिन्वञ् प्रचि pos=va,g=m,c=1,n=s,f=part
शिरांसि शिरस् pos=n,g=n,c=2,n=p
यूनाम् युवन् pos=n,g=m,c=6,n=p
समरे समर pos=n,g=n,c=7,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
छेत्स्यति छिद् pos=v,p=3,n=s,l=lrt
चाप चाप pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn