Original

वृद्धौ विराटद्रुपदौ महारथौ पृथक्चमूभ्यामभिवर्तमानौ ।यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३१ ॥

Segmented

वृद्धौ विराट-द्रुपदौ महा-रथा पृथक् चमूभ्याम् अभिवर्तमानौ यदा द्रष्टारौ धार्तराष्ट्रान् स सैन्यान् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
पृथक् पृथक् pos=i
चमूभ्याम् चमू pos=n,g=f,c=3,n=d
अभिवर्तमानौ अभिवृत् pos=va,g=m,c=1,n=d,f=part
यदा यदा pos=i
द्रष्टारौ दृश् pos=v,p=3,n=d,l=lrt
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn