Original

प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः ।यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३० ॥

Segmented

प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंह-समान-वीर्याः यदा क्षेप्तारो धार्तराष्ट्रान् स सैन्यान् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
प्रभद्रकाः प्रभद्रक pos=a,g=m,c=1,n=p
शीघ्रतरा शीघ्रतर pos=a,g=m,c=1,n=p
युवानो युवन् pos=n,g=m,c=1,n=p
विशारदाः विशारद pos=a,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
समान समान pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
यदा यदा pos=i
क्षेप्तारो क्षिप् pos=v,p=3,n=p,l=lrt
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn