Original

अन्वत्रस्तो बाहुवीर्यं विदान उपह्वरे वासुदेवस्य धीरः ।अवोचन्मां योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ॥ ३ ॥

Segmented

बाहु-वीर्यम् विदान उपह्वरे वासुदेवस्य धीरः अवोचत् माम् योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रम् कुरूणाम्

Analysis

Word Lemma Parse
बाहु बाहु pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
विदान विद् pos=va,g=m,c=1,n=s,f=part
उपह्वरे उपह्वर pos=n,g=n,c=7,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
धीरः धीर pos=a,g=m,c=1,n=s
अवोचत् वच् pos=v,p=3,n=s,l=lun
माम् मद् pos=n,g=,c=2,n=s
योत्स्यमानः युध् pos=va,g=m,c=1,n=s,f=part
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p