Original

यदा द्रष्टा बालमबालवीर्यं द्विषच्चमूं मृत्युमिवापतन्तम् ।सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २९ ॥

Segmented

यदा द्रष्टा बालम् अबाल-वीर्यम् द्विषत्-चमूम् मृत्युम् इव आपतन्तम् सौभद्रम् इन्द्र-प्रतिमम् कृतास्त्रम् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
बालम् बाल pos=n,g=m,c=2,n=s
अबाल अबाल pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इव इव pos=i
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=m,c=2,n=s
कृतास्त्रम् कृतास्त्र pos=a,g=m,c=2,n=s
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn