Original

यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन् ।विगाहिता कृष्णसमः कृतास्त्रस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २८ ॥

Segmented

यदा अभिमन्युः पर-वीर-घाती शरैः परान् मेघः इव अभिवृः विगाहिता कृष्ण-समः कृतास्त्रस् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
परान् पर pos=n,g=m,c=2,n=p
मेघः मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अभिवृः अभिवृष् pos=va,g=m,c=1,n=s,f=part
विगाहिता विगाह् pos=v,p=3,n=s,l=lrt
कृष्ण कृष्ण pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
कृतास्त्रस् कृतास्त्र pos=a,g=m,c=1,n=s
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn