Original

यदा द्रष्टा द्रौपदेयान्महेषूञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान् ।आशीविषान्घोरविषानिवायतस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २७ ॥

Segmented

यदा द्रष्टा द्रौपदेयान् महा-इषून् शूरान् कृतास्त्रान् रथ-युद्ध-कोविदान् आशीविषान् घोर-विषान् इव आयतः तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इषून् इषु pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
कृतास्त्रान् कृतास्त्र pos=a,g=m,c=2,n=p
रथ रथ pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
कोविदान् कोविद pos=a,g=m,c=2,n=p
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
घोर घोर pos=a,comp=y
विषान् विष pos=n,g=m,c=2,n=p
इव इव pos=i
आयतः pos=va,g=m,c=2,n=p,f=part
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn