Original

ह्रीनिषेधो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः ।गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी ॥ २६ ॥

Segmented

ह्री-निषेधः निपुणः सत्य-वादी महा-बलः सर्व-धर्म-उपपन्नः गान्धारिम् आर्च्छंस् क्षिप्र-कारी क्षिप्रकारी क्षेप्ता सहदेवः तरस्वी

Analysis

Word Lemma Parse
ह्री ह्री pos=n,comp=y
निषेधः निषेध pos=n,g=m,c=1,n=s
निपुणः निपुण pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
गान्धारिम् गान्धारी pos=n,g=f,c=2,n=s
आर्च्छंस् तुमुल pos=n,g=n,c=7,n=s
क्षिप्र क्षिप्र pos=a,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
क्षिप्रकारी क्षिप् pos=v,p=3,n=s,l=lrt
क्षेप्ता जन pos=n,g=m,c=2,n=p
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s