Original

महाभये संप्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम् ।सर्वां दिशं संपतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २५ ॥

Segmented

महा-भये सम्प्रवृत्ते रथ-स्थम् विवर्तमानम् समरे कृतास्त्रम् सर्वाम् दिशम् संपतन्तम् समीक्ष्य तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
सम्प्रवृत्ते सम्प्रवृत् pos=va,g=n,c=7,n=s,f=part
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
विवर्तमानम् विवृत् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
कृतास्त्रम् कृतास्त्र pos=a,g=m,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
संपतन्तम् सम्पत् pos=va,g=m,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn