Original

यदा गतोद्वाहमकूजनाक्षं सुवर्णतारं रथमाततायी ।दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ॥ २४ ॥

Segmented

यदा गत-उद्वाहम् सुवर्ण-तारम् सुवर्णतारम् रथम् दान्तैः युक्तम् सहदेवो ऽधिरूढः शिरांसि राज्ञाम् क्षेप्स्यते मार्गण-ओघैः

Analysis

Word Lemma Parse
यदा यदा pos=i
गत गम् pos=va,comp=y,f=part
उद्वाहम् उद्वाह pos=n,g=m,c=2,n=s
सुवर्ण सुवर्ण pos=n,comp=y
तारम् तार pos=n,g=m,c=2,n=s
सुवर्णतारम् रथ pos=n,g=m,c=2,n=s
रथम् आततायिन् pos=a,g=m,c=1,n=s
दान्तैः दान्त pos=a,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽधिरूढः अधिरुह् pos=va,g=m,c=1,n=s,f=part
शिरांसि शिरस् pos=n,g=n,c=2,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
क्षेप्स्यते क्षिप् pos=v,p=3,n=s,l=lrt
मार्गण मार्गण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p