Original

शिशून्कृतास्त्रानशिशुप्रकाशान्यदा द्रष्टा कौरवः पञ्च शूरान् ।त्यक्त्वा प्राणान्केकयानाद्रवन्तस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २३ ॥

Segmented

शिशून् कृतास्त्रान् अशिशु-प्रकाशान् यदा द्रष्टा कौरवः पञ्च शूरान् त्यक्त्वा प्राणान् केकयान् आद्रवन्तस् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
शिशून् शिशु pos=n,g=m,c=2,n=p
कृतास्त्रान् कृतास्त्र pos=a,g=m,c=2,n=p
अशिशु अशिशु pos=a,comp=y
प्रकाशान् प्रकाश pos=n,g=m,c=2,n=p
यदा यदा pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
कौरवः कौरव pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
केकयान् केकय pos=n,g=m,c=2,n=p
आद्रवन्तस् आद्रु pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn