Original

त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन वीराः ।रथैः शुभ्रैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ॥ २२ ॥

Segmented

त्यक्तात्मानः पार्थिव-आयोधनाय समादिष्टा धर्मराजेन वीराः रथैः शुभ्रैः सैन्यम् अभिद्रवन्तो दृष्ट्वा पश्चात् तप्स्यते धार्तराष्ट्रः

Analysis

Word Lemma Parse
त्यक्तात्मानः त्यक्तात्मन् pos=a,g=m,c=1,n=p
पार्थिव पार्थिव pos=n,comp=y
आयोधनाय आयोधन pos=n,g=n,c=4,n=s
समादिष्टा समादिस् pos=va,g=m,c=1,n=p,f=part
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
वीराः वीर pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
शुभ्रैः शुभ्र pos=a,g=m,c=3,n=p
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अभिद्रवन्तो अभिद्रु pos=va,g=m,c=1,n=p,f=part
दृष्ट्वा दृश् pos=vi
पश्चात् पश्चात् pos=i
तप्स्यते तप् pos=v,p=3,n=s,l=lrt
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s