Original

सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत ।आशीविषः क्रुद्ध इव श्वसन्भृशं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २१ ॥

Segmented

सुख-उचितः दुःख-शय्याम् वनेषु दीर्घम् कालम् नकुलो याम् अशेत आशीविषः क्रुद्ध इव श्वसन् भृशम् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
दुःख दुःख pos=a,comp=y
शय्याम् शय्या pos=n,g=f,c=2,n=s
वनेषु वन pos=n,g=n,c=7,n=p
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
अशेत शी pos=v,p=3,n=s,l=lan
आशीविषः आशीविष pos=n,g=m,c=1,n=s
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn