Original

उपासङ्गादुद्धरन्दक्षिणेन परःशतान्नकुलश्चित्रयोधी ।यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २० ॥

Segmented

उपासङ्गाद् उद्धरन् दक्षिणेन परःशतान् नकुलः चित्र-योधी यदा रथ-अग्र्यः रथिनः प्रचेता तदा युद्धम् धार्तराष्ट्रो

Analysis

Word Lemma Parse
उपासङ्गाद् उपासङ्ग pos=n,g=m,c=5,n=s
उद्धरन् उद्धृ pos=va,g=m,c=1,n=s,f=part
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
परःशतान् परःशत pos=a,g=m,c=2,n=p
नकुलः नकुल pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
यदा यदा pos=i
रथ रथ pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
रथिनः रथिन् pos=n,g=m,c=2,n=p
प्रचेता तदा pos=i
तदा युद्ध pos=n,g=n,c=2,n=s
युद्धम् धार्तराष्ट्र pos=n,g=m,c=1,n=s
धार्तराष्ट्रो अनुतप् pos=v,p=3,n=s,l=lrn