Original

संजय उवाच ।दुर्योधनो वाचमिमां शृणोतु यदब्रवीदर्जुनो योत्स्यमानः ।युधिष्ठिरस्यानुमते महात्मा धनंजयः शृण्वतः केशवस्य ॥ २ ॥

Segmented

संजय उवाच दुर्योधनो वाचम् इमाम् शृणोतु यद् अब्रवीद् अर्जुनो योत्स्यमानः युधिष्ठिरस्य अनुमते महात्मा धनंजयः शृण्वतः केशवस्य

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
शृणोतु श्रु pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
योत्स्यमानः युध् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part
केशवस्य केशव pos=n,g=m,c=6,n=s