Original

हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽधृष्टयोधम् ।शस्त्रार्चिषा भीमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १९ ॥

Segmented

हत-प्रवीरम् विमुखम् भय-आर्तम् पराङ्मुखम् प्रायशो अधृष्ट-योधम् शस्त्र-अर्चिषा भीमसेनेन दग्धम् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
विमुखम् विमुख pos=a,g=m,c=2,n=s
भय भय pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
पराङ्मुखम् पराङ्मुख pos=a,g=m,c=2,n=s
प्रायशो प्रायशस् pos=i
अधृष्ट अधृष्ट pos=a,comp=y
योधम् योध pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
अर्चिषा अर्चिस् pos=n,g=n,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
दग्धम् दह् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn