Original

तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रः समीक्ष्य ।पक्वं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं स्वं बलौघम् ॥ १८ ॥

Segmented

तृण-प्रायम् ज्वलना इव दग्धम् ग्रामम् यथा धार्तराष्ट्रः समीक्ष्य पक्वम् सस्यम् वैद्युतेन इव दग्धम् परासिक्तम् विपुलम् स्वम् बल-ओघम्

Analysis

Word Lemma Parse
तृण तृण pos=n,comp=y
प्रायम् प्राय pos=n,g=m,c=2,n=s
ज्वलना ज्वलन pos=n,g=m,c=3,n=s
इव इव pos=i
दग्धम् दह् pos=va,g=m,c=2,n=s,f=part
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
यथा यथा pos=i
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
पक्वम् पक्व pos=a,g=n,c=2,n=s
सस्यम् सस्य pos=n,g=n,c=2,n=s
वैद्युतेन वैद्युत pos=n,g=n,c=3,n=s
इव इव pos=i
दग्धम् दह् pos=va,g=n,c=2,n=s,f=part
परासिक्तम् परासिच् pos=va,g=m,c=2,n=s,f=part
विपुलम् विपुल pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
बल बल pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s