Original

सैन्याननेकांस्तरसा विमृद्नन्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् ।छिन्दन्वनं परशुनेव शूरस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १७ ॥

Segmented

सैन्यान् अनेकान् तरसा विमृद्नन् यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् छिन्दन् वनम् परशुना इव शूरस् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
अनेकान् अनेक pos=a,g=m,c=2,n=p
तरसा तरस् pos=n,g=n,c=3,n=s
विमृद्नन् विमृद् pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
क्षेप्ता क्षिप् pos=v,p=3,n=s,l=lrt
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
छिन्दन् छिद् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
परशुना परशु pos=n,g=m,c=3,n=s
इव इव pos=i
शूरस् शूर pos=n,g=m,c=1,n=s
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn