Original

महाभये वीतभयः कृतास्त्रः समागमे शत्रुबलावमर्दी ।सकृद्रथेन प्रतियाद्रथौघान्पदातिसंघान्गदयाभिनिघ्नन् ॥ १६ ॥

Segmented

महा-भये वीत-भयः कृतास्त्रः समागमे शत्रु-बल-अवमर्दी सकृद् रथेन रथ-ओघान् पदाति-सङ्घान् गदया अभिनिहन्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
वीत वी pos=va,comp=y,f=part
भयः भय pos=n,g=m,c=1,n=s
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
समागमे समागम pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
बल बल pos=n,comp=y
अवमर्दी अवमर्दिन् pos=a,g=m,c=1,n=s
सकृद् सकृत् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
पदाति पदाति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
गदया गदा pos=n,g=f,c=3,n=s
अभिनिहन् अभिनिहन् pos=va,g=m,c=1,n=s,f=part