Original

महासिंहो गाव इव प्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य ।यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १५ ॥

Segmented

महा-सिंहः गाव इव प्रविश्य गदा-पाणिः धार्तराष्ट्रान् उपेत्य यदा भीमो भीम-रूपः निहन्ता तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
गाव गो pos=n,g=,c=2,n=p
इव इव pos=i
प्रविश्य प्रविश् pos=vi
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
उपेत्य उपे pos=vi
यदा यदा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
निहन्ता निहन् pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn