Original

यदा द्रष्टा भीमसेनं रणस्थं गदाहस्तं क्रोधविषं वमन्तम् ।दुर्मर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १४ ॥

Segmented

यदा द्रष्टा भीमसेनम् रण-स्थम् गदा-हस्तम् क्रोध-विषम् वमन्तम् दुर्मर्षणम् पाण्डवम् भीम-वेगम् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
गदा गदा pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
विषम् विष pos=n,g=n,c=2,n=s
वमन्तम् वम् pos=va,g=m,c=2,n=s,f=part
दुर्मर्षणम् दुर्मर्षण pos=a,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn