Original

कृष्णवर्त्मेव ज्वलितः समिद्धो यथा दहेत्कक्षमग्निर्निदाघे ।एवं दग्धा धार्तराष्ट्रस्य सेनां युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य ॥ १३ ॥

Segmented

कृष्णवर्त्मा इव ज्वलितः समिद्धो यथा दहेत् कक्षम् अग्निः निदाघे एवम् दग्धा धार्तराष्ट्रस्य सेनाम् युधिष्ठिरः क्रोध-दीप्तः ऽनुवीक्ष्य

Analysis

Word Lemma Parse
कृष्णवर्त्मा कृष्णवर्त्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलितः ज्वल् pos=va,g=m,c=1,n=s,f=part
समिद्धो समिन्ध् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
कक्षम् कक्ष pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
निदाघे निदाघ pos=n,g=m,c=7,n=s
एवम् एवम् pos=i
दग्धा दह् pos=v,p=3,n=s,l=lrt
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
ऽनुवीक्ष्य अनुवीक्ष् pos=vi