Original

मायोपधः प्रणिधानार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेन ।सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ॥ ११ ॥

Segmented

माया-उपधः प्रणिधान-आर्जव तपः-दमाभ्याम् धर्म-गुप्त्या बलेन सत्यम् ब्रुवन् प्रीति-युक्त्या अनृतेन तितिक्षमाणः क्लिश्यमानो ऽतिवेलम्

Analysis

Word Lemma Parse
माया माया pos=n,comp=y
उपधः उपधा pos=n,g=m,c=1,n=s
प्रणिधान प्रणिधान pos=n,comp=y
आर्जव आर्जव pos=n,g=n,c=3,n=d
तपः तपस् pos=n,comp=y
दमाभ्याम् दम pos=n,g=m,c=3,n=d
धर्म धर्म pos=n,comp=y
गुप्त्या गुप्ति pos=n,g=f,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
प्रीति प्रीति pos=n,comp=y
युक्त्या युक्ति pos=n,g=f,c=3,n=s
अनृतेन अनृत pos=n,g=n,c=3,n=s
तितिक्षमाणः तितिक्ष् pos=va,g=m,c=1,n=s,f=part
क्लिश्यमानो क्लिश् pos=va,g=m,c=1,n=s,f=part
ऽतिवेलम् अतिवेलम् pos=i