Original

वृद्धो भीष्मः शांतनवः कृपश्च द्रोणः सपुत्रो विदुरश्च धीमान् ।एते सर्वे यद्वदन्ते तदस्तु आयुष्मन्तः कुरवः सन्तु सर्वे ॥ १०३ ॥

Segmented

वृद्धो भीष्मः शांतनवः कृपः च द्रोणः स पुत्रः विदुरः च धीमान् एते सर्वे यद् वदन्ते तद् अस्तु आयुष्मन्तः कुरवः सन्तु सर्वे

Analysis

Word Lemma Parse
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यद् यद् pos=n,g=n,c=2,n=s
वदन्ते वद् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
आयुष्मन्तः आयुष्मत् pos=a,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p