Original

नित्यं पुनः सचिवैर्यैरवोचद्देवानपीन्द्रप्रमुखान्सहायान् ।तैर्मन्यते कलहं संप्रयुज्य स धार्तराष्ट्रः पश्यत मोहमस्य ॥ १०२ ॥

Segmented

नित्यम् पुनः सचिवैः यैः अवोचद् देवान् अपि इन्द्र-प्रमुखान् सहायान् तैः मन्यते कलहम् सम्प्रयुज्य स धार्तराष्ट्रः पश्यत मोहम् अस्य

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
पुनः पुनर् pos=i
सचिवैः सचिव pos=n,g=m,c=3,n=p
यैः यद् pos=n,g=m,c=3,n=p
अवोचद् वच् pos=v,p=3,n=s,l=lun
देवान् देव pos=n,g=m,c=2,n=p
अपि अपि pos=i
इन्द्र इन्द्र pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
सहायान् सहाय pos=n,g=m,c=2,n=p
तैः तद् pos=n,g=m,c=3,n=p
मन्यते मन् pos=v,p=3,n=s,l=lat
कलहम् कलह pos=n,g=m,c=2,n=s
सम्प्रयुज्य सम्प्रयुज् pos=vi
तद् pos=n,g=m,c=1,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot
मोहम् मोह pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s