Original

वधे धृतो वेगवतः प्रमुञ्चन्नाहं प्रजाः किंचिदिवावशिष्ये ।शान्तिं लप्स्ये परमो ह्येष भावः स्थिरो मम ब्रूहि गावल्गणे तान् ॥ १०१ ॥

Segmented

वधे धृतो वेगवतः प्रमुञ्चन् न अहम् प्रजाः किंचिद् इव अवशिष्ये शान्तिम् लप्स्ये परमो हि एष भावः स्थिरो मम ब्रूहि गावल्गणे तान्

Analysis

Word Lemma Parse
वधे वध pos=n,g=m,c=7,n=s
धृतो धृ pos=va,g=m,c=1,n=s,f=part
वेगवतः वेगवत् pos=a,g=m,c=6,n=s
प्रमुञ्चन् प्रमुच् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
इव इव pos=i
अवशिष्ये अवशिष् pos=v,p=1,n=s,l=lat
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
लप्स्ये लभ् pos=v,p=1,n=s,l=lrt
परमो परम pos=a,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p