Original

समाददानः पृथगस्त्रमार्गान्यथाग्निरिद्धो गहनं निदाघे ।स्थूणाकर्णं पाशुपतं च घोरं तथा ब्रह्मास्त्रं यच्च शक्रो विवेद ॥ १०० ॥

Segmented

समाददानः पृथग् अस्त्र-मार्गान् यथा अग्निः इद्धो गहनम् निदाघे स्थूणाकर्णम् पाशुपतम् च घोरम् तथा ब्रह्मास्त्रम् यत् च शक्रो विवेद

Analysis

Word Lemma Parse
समाददानः समादा pos=va,g=m,c=1,n=s,f=part
पृथग् पृथक् pos=i
अस्त्र अस्त्र pos=n,comp=y
मार्गान् मार्ग pos=n,g=m,c=2,n=p
यथा यथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
इद्धो इन्ध् pos=va,g=m,c=1,n=s,f=part
गहनम् गहन pos=n,g=n,c=2,n=s
निदाघे निदाघ pos=n,g=m,c=7,n=s
स्थूणाकर्णम् स्थूणाकर्ण pos=n,g=n,c=2,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
तथा तथा pos=i
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
विवेद विद् pos=v,p=3,n=s,l=lit