Original

ह्रिया ज्ञानेन तपसा दमेन क्रोधेनाथो धर्मगुप्त्या धनेन ।अन्यायवृत्तः कुरुपाण्डवेयानध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ॥ १० ॥

Segmented

ह्रिया ज्ञानेन तपसा दमेन क्रोधेन अथो धर्म-गुप्त्या धनेन अन्याय-वृत्तः कुरु-पाण्डवेयान् अध्यातिष्ठद् धार्तराष्ट्रो दुरात्मा

Analysis

Word Lemma Parse
ह्रिया ह्री pos=n,g=f,c=3,n=s
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दमेन दम pos=n,g=m,c=3,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
अथो अथो pos=i
धर्म धर्म pos=n,comp=y
गुप्त्या गुप्ति pos=n,g=f,c=3,n=s
धनेन धन pos=n,g=n,c=3,n=s
अन्याय अन्याय pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
अध्यातिष्ठद् अध्यास्था pos=v,p=3,n=s,l=lan
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s