Original

धृतराष्ट्र उवाच ।पृच्छामि त्वां संजय राजमध्ये किमब्रवीद्वाक्यमदीनसत्त्वः ।धनंजयस्तात युधां प्रणेता दुरात्मनां जीवितच्छिन्महात्मा ॥ १ ॥

Segmented

धृतराष्ट्र उवाच पृच्छामि त्वाम् संजय राज-मध्ये किम् अब्रवीद् वाक्यम् अदीन-सत्त्वः धनञ्जयः तात युधाम् प्रणेता दुरात्मनाम् जीवित-छिद् महात्मा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
प्रणेता प्रणेतृ pos=n,g=m,c=1,n=s
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p
जीवित जीवित pos=n,comp=y
छिद् छिद् pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s