Original

कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् ।विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ॥ ९ ॥

Segmented

कुरुराजम् पुरस्कृत्य दुर्योधनम् अमर्षणम् विविशुः ताम् सभाम् राजन् सुराः शक्र-सदः यथा

Analysis

Word Lemma Parse
कुरुराजम् कुरुराज् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सुराः सुर pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
सदः सदस् pos=n,g=n,c=2,n=s
यथा यथा pos=i