Original

दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः ।दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ॥ ८ ॥

Segmented

दुःशासनः चित्रसेनः शकुनिः च अपि सौबलः दुर्मुखो दुःसहः कर्ण उलूको ऽथ विविंशतिः

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
दुःसहः दुःसह pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=1,n=s
उलूको उलूक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विविंशतिः विविंशति pos=n,g=m,c=1,n=s