Original

विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः ।सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ।धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ॥ ७ ॥

Segmented

विदुरः च महा-प्राज्ञः युयुत्सुः च महा-रथः सर्वे च सहिताः शूराः पार्थिवा भरत-ऋषभ धृतराष्ट्रम् पुरस्कृत्य विविशुः ताम् सभाम् शुभाम्

Analysis

Word Lemma Parse
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
विविशुः विश् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s