Original

भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः ।अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ॥ ६ ॥

Segmented

भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः अश्वत्थामा विकर्णः च सोमदत्तः च बाह्लिकः

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s