Original

रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि ।अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः ॥ ५ ॥

Segmented

रुचिरैः आसनैः स्तीर्णाम् काञ्चनैः दारवैः अपि अश्मसार-मयैः दान्तैः सु आस्तीर्णैः स उत्तरच्छदैः

Analysis

Word Lemma Parse
रुचिरैः रुचिर pos=a,g=n,c=3,n=p
आसनैः आसन pos=n,g=n,c=3,n=p
स्तीर्णाम् स्तृ pos=va,g=f,c=2,n=s,f=part
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
दारवैः दारव pos=a,g=n,c=3,n=p
अपि अपि pos=i
अश्मसार अश्मसार pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
दान्तैः दान्त pos=a,g=n,c=3,n=p
सु सु pos=i
आस्तीर्णैः आस्तृ pos=va,g=n,c=3,n=p,f=part
pos=i
उत्तरच्छदैः उत्तरच्छद pos=n,g=n,c=3,n=p