Original

तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते ।सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ॥ २ ॥

Segmented

तस्याम् रजन्याम् व्युष्टायाम् राजानः सर्व एव ते सभाम् आविविशुः हृष्टाः सूतस्य उपदिदृक्षया

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
रजन्याम् रजनी pos=n,g=f,c=7,n=s
व्युष्टायाम् विवस् pos=va,g=f,c=7,n=s,f=part
राजानः राजन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
सभाम् सभा pos=n,g=f,c=2,n=s
आविविशुः आविश् pos=v,p=3,n=p,l=lit
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सूतस्य सूत pos=n,g=m,c=6,n=s
उपदिदृक्षया उपदिदृक्षा pos=n,g=f,c=3,n=s