Original

यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः ।अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः ॥ १७ ॥

Segmented

यथा अहम् धृतराष्ट्रेण शिष्टः पूर्वम् इतो गतः अब्रुवम् पाण्डवान् गत्वा तत् निबोधत पार्थिवाः

Analysis

Word Lemma Parse
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
शिष्टः शास् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
इतो इतस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot
पार्थिवाः पार्थिव pos=n,g=m,c=8,n=p