Original

संजय उवाच ।प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः ।यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ॥ १५ ॥

Segmented

संजय उवाच प्राप्तो ऽस्मि पाण्डवान् गत्वा तद् विजानीत कौरवाः यथावयः कुरून् सर्वान् प्रतिनन्दन्ति पाण्डवाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
विजानीत विज्ञा pos=v,p=2,n=p,l=lot
कौरवाः कौरव pos=n,g=m,c=8,n=p
यथावयः यथावयस् pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रतिनन्दन्ति प्रतिनन्द् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p