Original

अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति ।दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः ॥ १३ ॥

Segmented

अयम् स रथ आयाति यो ऽयासीत् पाण्डवान् प्रति दूतो नः तूर्णम् आयातः सैन्धवैः साधु-वाहिभिः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽयासीत् या pos=v,p=3,n=s,l=lun
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
दूतो दूत pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
तूर्णम् तूर्णम् pos=i
आयातः आया pos=va,g=m,c=1,n=s,f=part
सैन्धवैः सैन्धव pos=n,g=m,c=3,n=p
साधु साधु pos=a,comp=y
वाहिभिः वाहिन् pos=a,g=m,c=3,n=p