Original

आसनस्थेषु सर्वेषु तेषु राजसु भारत ।द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ॥ १२ ॥

Segmented

आसन-स्थेषु सर्वेषु तेषु राजसु भारत द्वाःस्थो निवेदयामास सूतपुत्रम् उपस्थितम्

Analysis

Word Lemma Parse
आसन आसन pos=n,comp=y
स्थेषु स्थ pos=a,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
द्वाःस्थो द्वाःस्थ pos=n,g=m,c=1,n=s
निवेदयामास निवेदय् pos=v,p=3,n=s,l=lit
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part