Original

आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः ।शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा ॥ १० ॥

Segmented

आविः तदा राजञ् शूरैः परिघ-बाहुभिः शुशुभे सा सभा राजन् सिंहैः इव गिरेः गुहा

Analysis

Word Lemma Parse
आविः आविश् pos=va,g=m,c=3,n=p,f=part
तदा तदा pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शूरैः शूर pos=n,g=m,c=3,n=p
परिघ परिघ pos=n,comp=y
बाहुभिः बाहु pos=n,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सिंहैः सिंह pos=n,g=m,c=3,n=p
इव इव pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
गुहा गुहा pos=n,g=f,c=1,n=s