Original

वैशंपायन उवाच ।एवं सनत्सुजातेन विदुरेण च धीमता ।सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् सनत्सुजातेन विदुरेण च धीमता सार्धम् कथयतो राज्ञः सा व्यतीयाय शर्वरी

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
सनत्सुजातेन सनत्सुजात pos=n,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
कथयतो कथय् pos=va,g=m,c=6,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
व्यतीयाय व्यती pos=v,p=3,n=s,l=lit
शर्वरी शर्वरी pos=n,g=f,c=1,n=s